Declension table of aṣṭapada

Deva

MasculineSingularDualPlural
Nominativeaṣṭapadaḥ aṣṭapadau aṣṭapadāḥ
Vocativeaṣṭapada aṣṭapadau aṣṭapadāḥ
Accusativeaṣṭapadam aṣṭapadau aṣṭapadān
Instrumentalaṣṭapadena aṣṭapadābhyām aṣṭapadaiḥ aṣṭapadebhiḥ
Dativeaṣṭapadāya aṣṭapadābhyām aṣṭapadebhyaḥ
Ablativeaṣṭapadāt aṣṭapadābhyām aṣṭapadebhyaḥ
Genitiveaṣṭapadasya aṣṭapadayoḥ aṣṭapadānām
Locativeaṣṭapade aṣṭapadayoḥ aṣṭapadeṣu

Compound aṣṭapada -

Adverb -aṣṭapadam -aṣṭapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria