Declension table of aṣṭapāda

Deva

MasculineSingularDualPlural
Nominativeaṣṭapādaḥ aṣṭapādau aṣṭapādāḥ
Vocativeaṣṭapāda aṣṭapādau aṣṭapādāḥ
Accusativeaṣṭapādam aṣṭapādau aṣṭapādān
Instrumentalaṣṭapādena aṣṭapādābhyām aṣṭapādaiḥ aṣṭapādebhiḥ
Dativeaṣṭapādāya aṣṭapādābhyām aṣṭapādebhyaḥ
Ablativeaṣṭapādāt aṣṭapādābhyām aṣṭapādebhyaḥ
Genitiveaṣṭapādasya aṣṭapādayoḥ aṣṭapādānām
Locativeaṣṭapāde aṣṭapādayoḥ aṣṭapādeṣu

Compound aṣṭapāda -

Adverb -aṣṭapādam -aṣṭapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria