Declension table of aṣṭamūrtidhara

Deva

MasculineSingularDualPlural
Nominativeaṣṭamūrtidharaḥ aṣṭamūrtidharau aṣṭamūrtidharāḥ
Vocativeaṣṭamūrtidhara aṣṭamūrtidharau aṣṭamūrtidharāḥ
Accusativeaṣṭamūrtidharam aṣṭamūrtidharau aṣṭamūrtidharān
Instrumentalaṣṭamūrtidhareṇa aṣṭamūrtidharābhyām aṣṭamūrtidharaiḥ
Dativeaṣṭamūrtidharāya aṣṭamūrtidharābhyām aṣṭamūrtidharebhyaḥ
Ablativeaṣṭamūrtidharāt aṣṭamūrtidharābhyām aṣṭamūrtidharebhyaḥ
Genitiveaṣṭamūrtidharasya aṣṭamūrtidharayoḥ aṣṭamūrtidharāṇām
Locativeaṣṭamūrtidhare aṣṭamūrtidharayoḥ aṣṭamūrtidhareṣu

Compound aṣṭamūrtidhara -

Adverb -aṣṭamūrtidharam -aṣṭamūrtidharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria