Declension table of ?aṣṭamakālikā

Deva

FeminineSingularDualPlural
Nominativeaṣṭamakālikā aṣṭamakālike aṣṭamakālikāḥ
Vocativeaṣṭamakālike aṣṭamakālike aṣṭamakālikāḥ
Accusativeaṣṭamakālikām aṣṭamakālike aṣṭamakālikāḥ
Instrumentalaṣṭamakālikayā aṣṭamakālikābhyām aṣṭamakālikābhiḥ
Dativeaṣṭamakālikāyai aṣṭamakālikābhyām aṣṭamakālikābhyaḥ
Ablativeaṣṭamakālikāyāḥ aṣṭamakālikābhyām aṣṭamakālikābhyaḥ
Genitiveaṣṭamakālikāyāḥ aṣṭamakālikayoḥ aṣṭamakālikānām
Locativeaṣṭamakālikāyām aṣṭamakālikayoḥ aṣṭamakālikāsu

Adverb -aṣṭamakālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria