Declension table of ?aṣṭamakā

Deva

FeminineSingularDualPlural
Nominativeaṣṭamakā aṣṭamake aṣṭamakāḥ
Vocativeaṣṭamake aṣṭamake aṣṭamakāḥ
Accusativeaṣṭamakām aṣṭamake aṣṭamakāḥ
Instrumentalaṣṭamakayā aṣṭamakābhyām aṣṭamakābhiḥ
Dativeaṣṭamakāyai aṣṭamakābhyām aṣṭamakābhyaḥ
Ablativeaṣṭamakāyāḥ aṣṭamakābhyām aṣṭamakābhyaḥ
Genitiveaṣṭamakāyāḥ aṣṭamakayoḥ aṣṭamakānām
Locativeaṣṭamakāyām aṣṭamakayoḥ aṣṭamakāsu

Adverb -aṣṭamakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria