Declension table of ?aṣṭamaka

Deva

NeuterSingularDualPlural
Nominativeaṣṭamakam aṣṭamake aṣṭamakāni
Vocativeaṣṭamaka aṣṭamake aṣṭamakāni
Accusativeaṣṭamakam aṣṭamake aṣṭamakāni
Instrumentalaṣṭamakena aṣṭamakābhyām aṣṭamakaiḥ
Dativeaṣṭamakāya aṣṭamakābhyām aṣṭamakebhyaḥ
Ablativeaṣṭamakāt aṣṭamakābhyām aṣṭamakebhyaḥ
Genitiveaṣṭamakasya aṣṭamakayoḥ aṣṭamakānām
Locativeaṣṭamake aṣṭamakayoḥ aṣṭamakeṣu

Compound aṣṭamaka -

Adverb -aṣṭamakam -aṣṭamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria