Declension table of aṣṭamaṅgalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭamaṅgalaḥ | aṣṭamaṅgalau | aṣṭamaṅgalāḥ |
Vocative | aṣṭamaṅgala | aṣṭamaṅgalau | aṣṭamaṅgalāḥ |
Accusative | aṣṭamaṅgalam | aṣṭamaṅgalau | aṣṭamaṅgalān |
Instrumental | aṣṭamaṅgalena | aṣṭamaṅgalābhyām | aṣṭamaṅgalaiḥ |
Dative | aṣṭamaṅgalāya | aṣṭamaṅgalābhyām | aṣṭamaṅgalebhyaḥ |
Ablative | aṣṭamaṅgalāt | aṣṭamaṅgalābhyām | aṣṭamaṅgalebhyaḥ |
Genitive | aṣṭamaṅgalasya | aṣṭamaṅgalayoḥ | aṣṭamaṅgalānām |
Locative | aṣṭamaṅgale | aṣṭamaṅgalayoḥ | aṣṭamaṅgaleṣu |