Declension table of aṣṭamaṅgala

Deva

MasculineSingularDualPlural
Nominativeaṣṭamaṅgalaḥ aṣṭamaṅgalau aṣṭamaṅgalāḥ
Vocativeaṣṭamaṅgala aṣṭamaṅgalau aṣṭamaṅgalāḥ
Accusativeaṣṭamaṅgalam aṣṭamaṅgalau aṣṭamaṅgalān
Instrumentalaṣṭamaṅgalena aṣṭamaṅgalābhyām aṣṭamaṅgalaiḥ
Dativeaṣṭamaṅgalāya aṣṭamaṅgalābhyām aṣṭamaṅgalebhyaḥ
Ablativeaṣṭamaṅgalāt aṣṭamaṅgalābhyām aṣṭamaṅgalebhyaḥ
Genitiveaṣṭamaṅgalasya aṣṭamaṅgalayoḥ aṣṭamaṅgalānām
Locativeaṣṭamaṅgale aṣṭamaṅgalayoḥ aṣṭamaṅgaleṣu

Compound aṣṭamaṅgala -

Adverb -aṣṭamaṅgalam -aṣṭamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria