Declension table of ?aṣṭamadeśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭamadeśaḥ aṣṭamadeśau aṣṭamadeśāḥ
Vocativeaṣṭamadeśa aṣṭamadeśau aṣṭamadeśāḥ
Accusativeaṣṭamadeśam aṣṭamadeśau aṣṭamadeśān
Instrumentalaṣṭamadeśena aṣṭamadeśābhyām aṣṭamadeśaiḥ aṣṭamadeśebhiḥ
Dativeaṣṭamadeśāya aṣṭamadeśābhyām aṣṭamadeśebhyaḥ
Ablativeaṣṭamadeśāt aṣṭamadeśābhyām aṣṭamadeśebhyaḥ
Genitiveaṣṭamadeśasya aṣṭamadeśayoḥ aṣṭamadeśānām
Locativeaṣṭamadeśe aṣṭamadeśayoḥ aṣṭamadeśeṣu

Compound aṣṭamadeśa -

Adverb -aṣṭamadeśam -aṣṭamadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria