Declension table of ?aṣṭamāna

Deva

NeuterSingularDualPlural
Nominativeaṣṭamānam aṣṭamāne aṣṭamānāni
Vocativeaṣṭamāna aṣṭamāne aṣṭamānāni
Accusativeaṣṭamānam aṣṭamāne aṣṭamānāni
Instrumentalaṣṭamānena aṣṭamānābhyām aṣṭamānaiḥ
Dativeaṣṭamānāya aṣṭamānābhyām aṣṭamānebhyaḥ
Ablativeaṣṭamānāt aṣṭamānābhyām aṣṭamānebhyaḥ
Genitiveaṣṭamānasya aṣṭamānayoḥ aṣṭamānānām
Locativeaṣṭamāne aṣṭamānayoḥ aṣṭamāneṣu

Compound aṣṭamāna -

Adverb -aṣṭamānam -aṣṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria