Declension table of ?aṣṭaloha

Deva

NeuterSingularDualPlural
Nominativeaṣṭaloham aṣṭalohe aṣṭalohāni
Vocativeaṣṭaloha aṣṭalohe aṣṭalohāni
Accusativeaṣṭaloham aṣṭalohe aṣṭalohāni
Instrumentalaṣṭalohena aṣṭalohābhyām aṣṭalohaiḥ
Dativeaṣṭalohāya aṣṭalohābhyām aṣṭalohebhyaḥ
Ablativeaṣṭalohāt aṣṭalohābhyām aṣṭalohebhyaḥ
Genitiveaṣṭalohasya aṣṭalohayoḥ aṣṭalohānām
Locativeaṣṭalohe aṣṭalohayoḥ aṣṭaloheṣu

Compound aṣṭaloha -

Adverb -aṣṭaloham -aṣṭalohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria