Declension table of ?aṣṭakya

Deva

MasculineSingularDualPlural
Nominativeaṣṭakyaḥ aṣṭakyau aṣṭakyāḥ
Vocativeaṣṭakya aṣṭakyau aṣṭakyāḥ
Accusativeaṣṭakyam aṣṭakyau aṣṭakyān
Instrumentalaṣṭakyena aṣṭakyābhyām aṣṭakyaiḥ aṣṭakyebhiḥ
Dativeaṣṭakyāya aṣṭakyābhyām aṣṭakyebhyaḥ
Ablativeaṣṭakyāt aṣṭakyābhyām aṣṭakyebhyaḥ
Genitiveaṣṭakyasya aṣṭakyayoḥ aṣṭakyānām
Locativeaṣṭakye aṣṭakyayoḥ aṣṭakyeṣu

Compound aṣṭakya -

Adverb -aṣṭakyam -aṣṭakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria