Declension table of ?aṣṭakin

Deva

MasculineSingularDualPlural
Nominativeaṣṭakī aṣṭakinau aṣṭakinaḥ
Vocativeaṣṭakin aṣṭakinau aṣṭakinaḥ
Accusativeaṣṭakinam aṣṭakinau aṣṭakinaḥ
Instrumentalaṣṭakinā aṣṭakibhyām aṣṭakibhiḥ
Dativeaṣṭakine aṣṭakibhyām aṣṭakibhyaḥ
Ablativeaṣṭakinaḥ aṣṭakibhyām aṣṭakibhyaḥ
Genitiveaṣṭakinaḥ aṣṭakinoḥ aṣṭakinām
Locativeaṣṭakini aṣṭakinoḥ aṣṭakiṣu

Compound aṣṭaki -

Adverb -aṣṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria