Declension table of ?aṣṭakarṇī

Deva

FeminineSingularDualPlural
Nominativeaṣṭakarṇī aṣṭakarṇyau aṣṭakarṇyaḥ
Vocativeaṣṭakarṇi aṣṭakarṇyau aṣṭakarṇyaḥ
Accusativeaṣṭakarṇīm aṣṭakarṇyau aṣṭakarṇīḥ
Instrumentalaṣṭakarṇyā aṣṭakarṇībhyām aṣṭakarṇībhiḥ
Dativeaṣṭakarṇyai aṣṭakarṇībhyām aṣṭakarṇībhyaḥ
Ablativeaṣṭakarṇyāḥ aṣṭakarṇībhyām aṣṭakarṇībhyaḥ
Genitiveaṣṭakarṇyāḥ aṣṭakarṇyoḥ aṣṭakarṇīnām
Locativeaṣṭakarṇyām aṣṭakarṇyoḥ aṣṭakarṇīṣu

Compound aṣṭakarṇi - aṣṭakarṇī -

Adverb -aṣṭakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria