Declension table of ?aṣṭakarṇā

Deva

FeminineSingularDualPlural
Nominativeaṣṭakarṇā aṣṭakarṇe aṣṭakarṇāḥ
Vocativeaṣṭakarṇe aṣṭakarṇe aṣṭakarṇāḥ
Accusativeaṣṭakarṇām aṣṭakarṇe aṣṭakarṇāḥ
Instrumentalaṣṭakarṇayā aṣṭakarṇābhyām aṣṭakarṇābhiḥ
Dativeaṣṭakarṇāyai aṣṭakarṇābhyām aṣṭakarṇābhyaḥ
Ablativeaṣṭakarṇāyāḥ aṣṭakarṇābhyām aṣṭakarṇābhyaḥ
Genitiveaṣṭakarṇāyāḥ aṣṭakarṇayoḥ aṣṭakarṇānām
Locativeaṣṭakarṇāyām aṣṭakarṇayoḥ aṣṭakarṇāsu

Adverb -aṣṭakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria