Declension table of ?aṣṭakarṇa

Deva

NeuterSingularDualPlural
Nominativeaṣṭakarṇam aṣṭakarṇe aṣṭakarṇāni
Vocativeaṣṭakarṇa aṣṭakarṇe aṣṭakarṇāni
Accusativeaṣṭakarṇam aṣṭakarṇe aṣṭakarṇāni
Instrumentalaṣṭakarṇena aṣṭakarṇābhyām aṣṭakarṇaiḥ
Dativeaṣṭakarṇāya aṣṭakarṇābhyām aṣṭakarṇebhyaḥ
Ablativeaṣṭakarṇāt aṣṭakarṇābhyām aṣṭakarṇebhyaḥ
Genitiveaṣṭakarṇasya aṣṭakarṇayoḥ aṣṭakarṇānām
Locativeaṣṭakarṇe aṣṭakarṇayoḥ aṣṭakarṇeṣu

Compound aṣṭakarṇa -

Adverb -aṣṭakarṇam -aṣṭakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria