Declension table of ?aṣṭakarṇa

Deva

MasculineSingularDualPlural
Nominativeaṣṭakarṇaḥ aṣṭakarṇau aṣṭakarṇāḥ
Vocativeaṣṭakarṇa aṣṭakarṇau aṣṭakarṇāḥ
Accusativeaṣṭakarṇam aṣṭakarṇau aṣṭakarṇān
Instrumentalaṣṭakarṇena aṣṭakarṇābhyām aṣṭakarṇaiḥ
Dativeaṣṭakarṇāya aṣṭakarṇābhyām aṣṭakarṇebhyaḥ
Ablativeaṣṭakarṇāt aṣṭakarṇābhyām aṣṭakarṇebhyaḥ
Genitiveaṣṭakarṇasya aṣṭakarṇayoḥ aṣṭakarṇānām
Locativeaṣṭakarṇe aṣṭakarṇayoḥ aṣṭakarṇeṣu

Compound aṣṭakarṇa -

Adverb -aṣṭakarṇam -aṣṭakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria