Declension table of ?aṣṭakapāla

Deva

NeuterSingularDualPlural
Nominativeaṣṭakapālam aṣṭakapāle aṣṭakapālāni
Vocativeaṣṭakapāla aṣṭakapāle aṣṭakapālāni
Accusativeaṣṭakapālam aṣṭakapāle aṣṭakapālāni
Instrumentalaṣṭakapālena aṣṭakapālābhyām aṣṭakapālaiḥ
Dativeaṣṭakapālāya aṣṭakapālābhyām aṣṭakapālebhyaḥ
Ablativeaṣṭakapālāt aṣṭakapālābhyām aṣṭakapālebhyaḥ
Genitiveaṣṭakapālasya aṣṭakapālayoḥ aṣṭakapālānām
Locativeaṣṭakapāle aṣṭakapālayoḥ aṣṭakapāleṣu

Compound aṣṭakapāla -

Adverb -aṣṭakapālam -aṣṭakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria