Declension table of ?aṣṭakapāla

Deva

MasculineSingularDualPlural
Nominativeaṣṭakapālaḥ aṣṭakapālau aṣṭakapālāḥ
Vocativeaṣṭakapāla aṣṭakapālau aṣṭakapālāḥ
Accusativeaṣṭakapālam aṣṭakapālau aṣṭakapālān
Instrumentalaṣṭakapālena aṣṭakapālābhyām aṣṭakapālaiḥ aṣṭakapālebhiḥ
Dativeaṣṭakapālāya aṣṭakapālābhyām aṣṭakapālebhyaḥ
Ablativeaṣṭakapālāt aṣṭakapālābhyām aṣṭakapālebhyaḥ
Genitiveaṣṭakapālasya aṣṭakapālayoḥ aṣṭakapālānām
Locativeaṣṭakapāle aṣṭakapālayoḥ aṣṭakapāleṣu

Compound aṣṭakapāla -

Adverb -aṣṭakapālam -aṣṭakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria