Declension table of aṣṭakāśrāddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭakāśrāddham | aṣṭakāśrāddhe | aṣṭakāśrāddhāni |
Vocative | aṣṭakāśrāddha | aṣṭakāśrāddhe | aṣṭakāśrāddhāni |
Accusative | aṣṭakāśrāddham | aṣṭakāśrāddhe | aṣṭakāśrāddhāni |
Instrumental | aṣṭakāśrāddhena | aṣṭakāśrāddhābhyām | aṣṭakāśrāddhaiḥ |
Dative | aṣṭakāśrāddhāya | aṣṭakāśrāddhābhyām | aṣṭakāśrāddhebhyaḥ |
Ablative | aṣṭakāśrāddhāt | aṣṭakāśrāddhābhyām | aṣṭakāśrāddhebhyaḥ |
Genitive | aṣṭakāśrāddhasya | aṣṭakāśrāddhayoḥ | aṣṭakāśrāddhānām |
Locative | aṣṭakāśrāddhe | aṣṭakāśrāddhayoḥ | aṣṭakāśrāddheṣu |