Declension table of ?aṣṭakāśrāddha

Deva

NeuterSingularDualPlural
Nominativeaṣṭakāśrāddham aṣṭakāśrāddhe aṣṭakāśrāddhāni
Vocativeaṣṭakāśrāddha aṣṭakāśrāddhe aṣṭakāśrāddhāni
Accusativeaṣṭakāśrāddham aṣṭakāśrāddhe aṣṭakāśrāddhāni
Instrumentalaṣṭakāśrāddhena aṣṭakāśrāddhābhyām aṣṭakāśrāddhaiḥ
Dativeaṣṭakāśrāddhāya aṣṭakāśrāddhābhyām aṣṭakāśrāddhebhyaḥ
Ablativeaṣṭakāśrāddhāt aṣṭakāśrāddhābhyām aṣṭakāśrāddhebhyaḥ
Genitiveaṣṭakāśrāddhasya aṣṭakāśrāddhayoḥ aṣṭakāśrāddhānām
Locativeaṣṭakāśrāddhe aṣṭakāśrāddhayoḥ aṣṭakāśrāddheṣu

Compound aṣṭakāśrāddha -

Adverb -aṣṭakāśrāddham -aṣṭakāśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria