Declension table of ?aṣṭakāṅga

Deva

NeuterSingularDualPlural
Nominativeaṣṭakāṅgam aṣṭakāṅge aṣṭakāṅgāni
Vocativeaṣṭakāṅga aṣṭakāṅge aṣṭakāṅgāni
Accusativeaṣṭakāṅgam aṣṭakāṅge aṣṭakāṅgāni
Instrumentalaṣṭakāṅgena aṣṭakāṅgābhyām aṣṭakāṅgaiḥ
Dativeaṣṭakāṅgāya aṣṭakāṅgābhyām aṣṭakāṅgebhyaḥ
Ablativeaṣṭakāṅgāt aṣṭakāṅgābhyām aṣṭakāṅgebhyaḥ
Genitiveaṣṭakāṅgasya aṣṭakāṅgayoḥ aṣṭakāṅgānām
Locativeaṣṭakāṅge aṣṭakāṅgayoḥ aṣṭakāṅgeṣu

Compound aṣṭakāṅga -

Adverb -aṣṭakāṅgam -aṣṭakāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria