Declension table of aṣṭaguṇāśrayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭaguṇāśrayam | aṣṭaguṇāśraye | aṣṭaguṇāśrayāṇi |
Vocative | aṣṭaguṇāśraya | aṣṭaguṇāśraye | aṣṭaguṇāśrayāṇi |
Accusative | aṣṭaguṇāśrayam | aṣṭaguṇāśraye | aṣṭaguṇāśrayāṇi |
Instrumental | aṣṭaguṇāśrayeṇa | aṣṭaguṇāśrayābhyām | aṣṭaguṇāśrayaiḥ |
Dative | aṣṭaguṇāśrayāya | aṣṭaguṇāśrayābhyām | aṣṭaguṇāśrayebhyaḥ |
Ablative | aṣṭaguṇāśrayāt | aṣṭaguṇāśrayābhyām | aṣṭaguṇāśrayebhyaḥ |
Genitive | aṣṭaguṇāśrayasya | aṣṭaguṇāśrayayoḥ | aṣṭaguṇāśrayāṇām |
Locative | aṣṭaguṇāśraye | aṣṭaguṇāśrayayoḥ | aṣṭaguṇāśrayeṣu |