Declension table of ?aṣṭaguṇāśraya

Deva

NeuterSingularDualPlural
Nominativeaṣṭaguṇāśrayam aṣṭaguṇāśraye aṣṭaguṇāśrayāṇi
Vocativeaṣṭaguṇāśraya aṣṭaguṇāśraye aṣṭaguṇāśrayāṇi
Accusativeaṣṭaguṇāśrayam aṣṭaguṇāśraye aṣṭaguṇāśrayāṇi
Instrumentalaṣṭaguṇāśrayeṇa aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayaiḥ
Dativeaṣṭaguṇāśrayāya aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayebhyaḥ
Ablativeaṣṭaguṇāśrayāt aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayebhyaḥ
Genitiveaṣṭaguṇāśrayasya aṣṭaguṇāśrayayoḥ aṣṭaguṇāśrayāṇām
Locativeaṣṭaguṇāśraye aṣṭaguṇāśrayayoḥ aṣṭaguṇāśrayeṣu

Compound aṣṭaguṇāśraya -

Adverb -aṣṭaguṇāśrayam -aṣṭaguṇāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria