Declension table of ?aṣṭaguṇāśraya

Deva

MasculineSingularDualPlural
Nominativeaṣṭaguṇāśrayaḥ aṣṭaguṇāśrayau aṣṭaguṇāśrayāḥ
Vocativeaṣṭaguṇāśraya aṣṭaguṇāśrayau aṣṭaguṇāśrayāḥ
Accusativeaṣṭaguṇāśrayam aṣṭaguṇāśrayau aṣṭaguṇāśrayān
Instrumentalaṣṭaguṇāśrayeṇa aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayaiḥ aṣṭaguṇāśrayebhiḥ
Dativeaṣṭaguṇāśrayāya aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayebhyaḥ
Ablativeaṣṭaguṇāśrayāt aṣṭaguṇāśrayābhyām aṣṭaguṇāśrayebhyaḥ
Genitiveaṣṭaguṇāśrayasya aṣṭaguṇāśrayayoḥ aṣṭaguṇāśrayāṇām
Locativeaṣṭaguṇāśraye aṣṭaguṇāśrayayoḥ aṣṭaguṇāśrayeṣu

Compound aṣṭaguṇāśraya -

Adverb -aṣṭaguṇāśrayam -aṣṭaguṇāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria