Declension table of ?aṣṭaguṇā

Deva

FeminineSingularDualPlural
Nominativeaṣṭaguṇā aṣṭaguṇe aṣṭaguṇāḥ
Vocativeaṣṭaguṇe aṣṭaguṇe aṣṭaguṇāḥ
Accusativeaṣṭaguṇām aṣṭaguṇe aṣṭaguṇāḥ
Instrumentalaṣṭaguṇayā aṣṭaguṇābhyām aṣṭaguṇābhiḥ
Dativeaṣṭaguṇāyai aṣṭaguṇābhyām aṣṭaguṇābhyaḥ
Ablativeaṣṭaguṇāyāḥ aṣṭaguṇābhyām aṣṭaguṇābhyaḥ
Genitiveaṣṭaguṇāyāḥ aṣṭaguṇayoḥ aṣṭaguṇānām
Locativeaṣṭaguṇāyām aṣṭaguṇayoḥ aṣṭaguṇāsu

Adverb -aṣṭaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria