Declension table of aṣṭaguṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭaguṇam | aṣṭaguṇe | aṣṭaguṇāni |
Vocative | aṣṭaguṇa | aṣṭaguṇe | aṣṭaguṇāni |
Accusative | aṣṭaguṇam | aṣṭaguṇe | aṣṭaguṇāni |
Instrumental | aṣṭaguṇena | aṣṭaguṇābhyām | aṣṭaguṇaiḥ |
Dative | aṣṭaguṇāya | aṣṭaguṇābhyām | aṣṭaguṇebhyaḥ |
Ablative | aṣṭaguṇāt | aṣṭaguṇābhyām | aṣṭaguṇebhyaḥ |
Genitive | aṣṭaguṇasya | aṣṭaguṇayoḥ | aṣṭaguṇānām |
Locative | aṣṭaguṇe | aṣṭaguṇayoḥ | aṣṭaguṇeṣu |