Declension table of ?aṣṭaguṇa

Deva

NeuterSingularDualPlural
Nominativeaṣṭaguṇam aṣṭaguṇe aṣṭaguṇāni
Vocativeaṣṭaguṇa aṣṭaguṇe aṣṭaguṇāni
Accusativeaṣṭaguṇam aṣṭaguṇe aṣṭaguṇāni
Instrumentalaṣṭaguṇena aṣṭaguṇābhyām aṣṭaguṇaiḥ
Dativeaṣṭaguṇāya aṣṭaguṇābhyām aṣṭaguṇebhyaḥ
Ablativeaṣṭaguṇāt aṣṭaguṇābhyām aṣṭaguṇebhyaḥ
Genitiveaṣṭaguṇasya aṣṭaguṇayoḥ aṣṭaguṇānām
Locativeaṣṭaguṇe aṣṭaguṇayoḥ aṣṭaguṇeṣu

Compound aṣṭaguṇa -

Adverb -aṣṭaguṇam -aṣṭaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria