Declension table of ?aṣṭaguṇa

Deva

MasculineSingularDualPlural
Nominativeaṣṭaguṇaḥ aṣṭaguṇau aṣṭaguṇāḥ
Vocativeaṣṭaguṇa aṣṭaguṇau aṣṭaguṇāḥ
Accusativeaṣṭaguṇam aṣṭaguṇau aṣṭaguṇān
Instrumentalaṣṭaguṇena aṣṭaguṇābhyām aṣṭaguṇaiḥ aṣṭaguṇebhiḥ
Dativeaṣṭaguṇāya aṣṭaguṇābhyām aṣṭaguṇebhyaḥ
Ablativeaṣṭaguṇāt aṣṭaguṇābhyām aṣṭaguṇebhyaḥ
Genitiveaṣṭaguṇasya aṣṭaguṇayoḥ aṣṭaguṇānām
Locativeaṣṭaguṇe aṣṭaguṇayoḥ aṣṭaguṇeṣu

Compound aṣṭaguṇa -

Adverb -aṣṭaguṇam -aṣṭaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria