Declension table of aṣṭagavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭagavam | aṣṭagave | aṣṭagavāni |
Vocative | aṣṭagava | aṣṭagave | aṣṭagavāni |
Accusative | aṣṭagavam | aṣṭagave | aṣṭagavāni |
Instrumental | aṣṭagavena | aṣṭagavābhyām | aṣṭagavaiḥ |
Dative | aṣṭagavāya | aṣṭagavābhyām | aṣṭagavebhyaḥ |
Ablative | aṣṭagavāt | aṣṭagavābhyām | aṣṭagavebhyaḥ |
Genitive | aṣṭagavasya | aṣṭagavayoḥ | aṣṭagavānām |
Locative | aṣṭagave | aṣṭagavayoḥ | aṣṭagaveṣu |