Declension table of aṣṭagṛhītaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭagṛhītam | aṣṭagṛhīte | aṣṭagṛhītāni |
Vocative | aṣṭagṛhīta | aṣṭagṛhīte | aṣṭagṛhītāni |
Accusative | aṣṭagṛhītam | aṣṭagṛhīte | aṣṭagṛhītāni |
Instrumental | aṣṭagṛhītena | aṣṭagṛhītābhyām | aṣṭagṛhītaiḥ |
Dative | aṣṭagṛhītāya | aṣṭagṛhītābhyām | aṣṭagṛhītebhyaḥ |
Ablative | aṣṭagṛhītāt | aṣṭagṛhītābhyām | aṣṭagṛhītebhyaḥ |
Genitive | aṣṭagṛhītasya | aṣṭagṛhītayoḥ | aṣṭagṛhītānām |
Locative | aṣṭagṛhīte | aṣṭagṛhītayoḥ | aṣṭagṛhīteṣu |