Declension table of ?aṣṭagṛhīta

Deva

NeuterSingularDualPlural
Nominativeaṣṭagṛhītam aṣṭagṛhīte aṣṭagṛhītāni
Vocativeaṣṭagṛhīta aṣṭagṛhīte aṣṭagṛhītāni
Accusativeaṣṭagṛhītam aṣṭagṛhīte aṣṭagṛhītāni
Instrumentalaṣṭagṛhītena aṣṭagṛhītābhyām aṣṭagṛhītaiḥ
Dativeaṣṭagṛhītāya aṣṭagṛhītābhyām aṣṭagṛhītebhyaḥ
Ablativeaṣṭagṛhītāt aṣṭagṛhītābhyām aṣṭagṛhītebhyaḥ
Genitiveaṣṭagṛhītasya aṣṭagṛhītayoḥ aṣṭagṛhītānām
Locativeaṣṭagṛhīte aṣṭagṛhītayoḥ aṣṭagṛhīteṣu

Compound aṣṭagṛhīta -

Adverb -aṣṭagṛhītam -aṣṭagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria