Declension table of aṣṭagṛhītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭagṛhītaḥ | aṣṭagṛhītau | aṣṭagṛhītāḥ |
Vocative | aṣṭagṛhīta | aṣṭagṛhītau | aṣṭagṛhītāḥ |
Accusative | aṣṭagṛhītam | aṣṭagṛhītau | aṣṭagṛhītān |
Instrumental | aṣṭagṛhītena | aṣṭagṛhītābhyām | aṣṭagṛhītaiḥ |
Dative | aṣṭagṛhītāya | aṣṭagṛhītābhyām | aṣṭagṛhītebhyaḥ |
Ablative | aṣṭagṛhītāt | aṣṭagṛhītābhyām | aṣṭagṛhītebhyaḥ |
Genitive | aṣṭagṛhītasya | aṣṭagṛhītayoḥ | aṣṭagṛhītānām |
Locative | aṣṭagṛhīte | aṣṭagṛhītayoḥ | aṣṭagṛhīteṣu |