Declension table of aṣṭadhāvihitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭadhāvihitā | aṣṭadhāvihite | aṣṭadhāvihitāḥ |
Vocative | aṣṭadhāvihite | aṣṭadhāvihite | aṣṭadhāvihitāḥ |
Accusative | aṣṭadhāvihitām | aṣṭadhāvihite | aṣṭadhāvihitāḥ |
Instrumental | aṣṭadhāvihitayā | aṣṭadhāvihitābhyām | aṣṭadhāvihitābhiḥ |
Dative | aṣṭadhāvihitāyai | aṣṭadhāvihitābhyām | aṣṭadhāvihitābhyaḥ |
Ablative | aṣṭadhāvihitāyāḥ | aṣṭadhāvihitābhyām | aṣṭadhāvihitābhyaḥ |
Genitive | aṣṭadhāvihitāyāḥ | aṣṭadhāvihitayoḥ | aṣṭadhāvihitānām |
Locative | aṣṭadhāvihitāyām | aṣṭadhāvihitayoḥ | aṣṭadhāvihitāsu |