Declension table of ?aṣṭadhāvihitā

Deva

FeminineSingularDualPlural
Nominativeaṣṭadhāvihitā aṣṭadhāvihite aṣṭadhāvihitāḥ
Vocativeaṣṭadhāvihite aṣṭadhāvihite aṣṭadhāvihitāḥ
Accusativeaṣṭadhāvihitām aṣṭadhāvihite aṣṭadhāvihitāḥ
Instrumentalaṣṭadhāvihitayā aṣṭadhāvihitābhyām aṣṭadhāvihitābhiḥ
Dativeaṣṭadhāvihitāyai aṣṭadhāvihitābhyām aṣṭadhāvihitābhyaḥ
Ablativeaṣṭadhāvihitāyāḥ aṣṭadhāvihitābhyām aṣṭadhāvihitābhyaḥ
Genitiveaṣṭadhāvihitāyāḥ aṣṭadhāvihitayoḥ aṣṭadhāvihitānām
Locativeaṣṭadhāvihitāyām aṣṭadhāvihitayoḥ aṣṭadhāvihitāsu

Adverb -aṣṭadhāvihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria