Declension table of ?aṣṭadhāvihita

Deva

NeuterSingularDualPlural
Nominativeaṣṭadhāvihitam aṣṭadhāvihite aṣṭadhāvihitāni
Vocativeaṣṭadhāvihita aṣṭadhāvihite aṣṭadhāvihitāni
Accusativeaṣṭadhāvihitam aṣṭadhāvihite aṣṭadhāvihitāni
Instrumentalaṣṭadhāvihitena aṣṭadhāvihitābhyām aṣṭadhāvihitaiḥ
Dativeaṣṭadhāvihitāya aṣṭadhāvihitābhyām aṣṭadhāvihitebhyaḥ
Ablativeaṣṭadhāvihitāt aṣṭadhāvihitābhyām aṣṭadhāvihitebhyaḥ
Genitiveaṣṭadhāvihitasya aṣṭadhāvihitayoḥ aṣṭadhāvihitānām
Locativeaṣṭadhāvihite aṣṭadhāvihitayoḥ aṣṭadhāvihiteṣu

Compound aṣṭadhāvihita -

Adverb -aṣṭadhāvihitam -aṣṭadhāvihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria