Declension table of aṣṭadhāvihitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭadhāvihitam | aṣṭadhāvihite | aṣṭadhāvihitāni |
Vocative | aṣṭadhāvihita | aṣṭadhāvihite | aṣṭadhāvihitāni |
Accusative | aṣṭadhāvihitam | aṣṭadhāvihite | aṣṭadhāvihitāni |
Instrumental | aṣṭadhāvihitena | aṣṭadhāvihitābhyām | aṣṭadhāvihitaiḥ |
Dative | aṣṭadhāvihitāya | aṣṭadhāvihitābhyām | aṣṭadhāvihitebhyaḥ |
Ablative | aṣṭadhāvihitāt | aṣṭadhāvihitābhyām | aṣṭadhāvihitebhyaḥ |
Genitive | aṣṭadhāvihitasya | aṣṭadhāvihitayoḥ | aṣṭadhāvihitānām |
Locative | aṣṭadhāvihite | aṣṭadhāvihitayoḥ | aṣṭadhāvihiteṣu |