Declension table of ?aṣṭadhāvihita

Deva

MasculineSingularDualPlural
Nominativeaṣṭadhāvihitaḥ aṣṭadhāvihitau aṣṭadhāvihitāḥ
Vocativeaṣṭadhāvihita aṣṭadhāvihitau aṣṭadhāvihitāḥ
Accusativeaṣṭadhāvihitam aṣṭadhāvihitau aṣṭadhāvihitān
Instrumentalaṣṭadhāvihitena aṣṭadhāvihitābhyām aṣṭadhāvihitaiḥ aṣṭadhāvihitebhiḥ
Dativeaṣṭadhāvihitāya aṣṭadhāvihitābhyām aṣṭadhāvihitebhyaḥ
Ablativeaṣṭadhāvihitāt aṣṭadhāvihitābhyām aṣṭadhāvihitebhyaḥ
Genitiveaṣṭadhāvihitasya aṣṭadhāvihitayoḥ aṣṭadhāvihitānām
Locativeaṣṭadhāvihite aṣṭadhāvihitayoḥ aṣṭadhāvihiteṣu

Compound aṣṭadhāvihita -

Adverb -aṣṭadhāvihitam -aṣṭadhāvihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria