Declension table of aṣṭadalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭadalam | aṣṭadale | aṣṭadalāni |
Vocative | aṣṭadala | aṣṭadale | aṣṭadalāni |
Accusative | aṣṭadalam | aṣṭadale | aṣṭadalāni |
Instrumental | aṣṭadalena | aṣṭadalābhyām | aṣṭadalaiḥ |
Dative | aṣṭadalāya | aṣṭadalābhyām | aṣṭadalebhyaḥ |
Ablative | aṣṭadalāt | aṣṭadalābhyām | aṣṭadalebhyaḥ |
Genitive | aṣṭadalasya | aṣṭadalayoḥ | aṣṭadalānām |
Locative | aṣṭadale | aṣṭadalayoḥ | aṣṭadaleṣu |