Declension table of ?aṣṭadala

Deva

NeuterSingularDualPlural
Nominativeaṣṭadalam aṣṭadale aṣṭadalāni
Vocativeaṣṭadala aṣṭadale aṣṭadalāni
Accusativeaṣṭadalam aṣṭadale aṣṭadalāni
Instrumentalaṣṭadalena aṣṭadalābhyām aṣṭadalaiḥ
Dativeaṣṭadalāya aṣṭadalābhyām aṣṭadalebhyaḥ
Ablativeaṣṭadalāt aṣṭadalābhyām aṣṭadalebhyaḥ
Genitiveaṣṭadalasya aṣṭadalayoḥ aṣṭadalānām
Locativeaṣṭadale aṣṭadalayoḥ aṣṭadaleṣu

Compound aṣṭadala -

Adverb -aṣṭadalam -aṣṭadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria