Declension table of ?aṣṭāśri_ā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāśri_ā aṣṭāśri_e aṣṭāśri_āḥ
Vocativeaṣṭāśri_e aṣṭāśri_e aṣṭāśri_āḥ
Accusativeaṣṭāśri_ām aṣṭāśri_e aṣṭāśri_āḥ
Instrumentalaṣṭāśri_ayā aṣṭāśri_ābhyām aṣṭāśri_ābhiḥ
Dativeaṣṭāśri_āyai aṣṭāśri_ābhyām aṣṭāśri_ābhyaḥ
Ablativeaṣṭāśri_āyāḥ aṣṭāśri_ābhyām aṣṭāśri_ābhyaḥ
Genitiveaṣṭāśri_āyāḥ aṣṭāśri_ayoḥ aṣṭāśri_ānām
Locativeaṣṭāśri_āyām aṣṭāśri_ayoḥ aṣṭāśri_āsu

Adverb -aṣṭāśri_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria