Declension table of aṣṭāśītiśataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāśītiśatam | aṣṭāśītiśate | aṣṭāśītiśatāni |
Vocative | aṣṭāśītiśata | aṣṭāśītiśate | aṣṭāśītiśatāni |
Accusative | aṣṭāśītiśatam | aṣṭāśītiśate | aṣṭāśītiśatāni |
Instrumental | aṣṭāśītiśatena | aṣṭāśītiśatābhyām | aṣṭāśītiśataiḥ |
Dative | aṣṭāśītiśatāya | aṣṭāśītiśatābhyām | aṣṭāśītiśatebhyaḥ |
Ablative | aṣṭāśītiśatāt | aṣṭāśītiśatābhyām | aṣṭāśītiśatebhyaḥ |
Genitive | aṣṭāśītiśatasya | aṣṭāśītiśatayoḥ | aṣṭāśītiśatānām |
Locative | aṣṭāśītiśate | aṣṭāśītiśatayoḥ | aṣṭāśītiśateṣu |