Declension table of ?aṣṭāśata

Deva

NeuterSingularDualPlural
Nominativeaṣṭāśatam aṣṭāśate aṣṭāśatāni
Vocativeaṣṭāśata aṣṭāśate aṣṭāśatāni
Accusativeaṣṭāśatam aṣṭāśate aṣṭāśatāni
Instrumentalaṣṭāśatena aṣṭāśatābhyām aṣṭāśataiḥ
Dativeaṣṭāśatāya aṣṭāśatābhyām aṣṭāśatebhyaḥ
Ablativeaṣṭāśatāt aṣṭāśatābhyām aṣṭāśatebhyaḥ
Genitiveaṣṭāśatasya aṣṭāśatayoḥ aṣṭāśatānām
Locativeaṣṭāśate aṣṭāśatayoḥ aṣṭāśateṣu

Compound aṣṭāśata -

Adverb -aṣṭāśatam -aṣṭāśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria