Declension table of ?aṣṭāśaphā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāśaphā aṣṭāśaphe aṣṭāśaphāḥ
Vocativeaṣṭāśaphe aṣṭāśaphe aṣṭāśaphāḥ
Accusativeaṣṭāśaphām aṣṭāśaphe aṣṭāśaphāḥ
Instrumentalaṣṭāśaphayā aṣṭāśaphābhyām aṣṭāśaphābhiḥ
Dativeaṣṭāśaphāyai aṣṭāśaphābhyām aṣṭāśaphābhyaḥ
Ablativeaṣṭāśaphāyāḥ aṣṭāśaphābhyām aṣṭāśaphābhyaḥ
Genitiveaṣṭāśaphāyāḥ aṣṭāśaphayoḥ aṣṭāśaphānām
Locativeaṣṭāśaphāyām aṣṭāśaphayoḥ aṣṭāśaphāsu

Adverb -aṣṭāśapham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria