Declension table of aṣṭāśaphaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāśapham | aṣṭāśaphe | aṣṭāśaphāni |
Vocative | aṣṭāśapha | aṣṭāśaphe | aṣṭāśaphāni |
Accusative | aṣṭāśapham | aṣṭāśaphe | aṣṭāśaphāni |
Instrumental | aṣṭāśaphena | aṣṭāśaphābhyām | aṣṭāśaphaiḥ |
Dative | aṣṭāśaphāya | aṣṭāśaphābhyām | aṣṭāśaphebhyaḥ |
Ablative | aṣṭāśaphāt | aṣṭāśaphābhyām | aṣṭāśaphebhyaḥ |
Genitive | aṣṭāśaphasya | aṣṭāśaphayoḥ | aṣṭāśaphānām |
Locative | aṣṭāśaphe | aṣṭāśaphayoḥ | aṣṭāśapheṣu |