Declension table of ?aṣṭāśapha

Deva

MasculineSingularDualPlural
Nominativeaṣṭāśaphaḥ aṣṭāśaphau aṣṭāśaphāḥ
Vocativeaṣṭāśapha aṣṭāśaphau aṣṭāśaphāḥ
Accusativeaṣṭāśapham aṣṭāśaphau aṣṭāśaphān
Instrumentalaṣṭāśaphena aṣṭāśaphābhyām aṣṭāśaphaiḥ aṣṭāśaphebhiḥ
Dativeaṣṭāśaphāya aṣṭāśaphābhyām aṣṭāśaphebhyaḥ
Ablativeaṣṭāśaphāt aṣṭāśaphābhyām aṣṭāśaphebhyaḥ
Genitiveaṣṭāśaphasya aṣṭāśaphayoḥ aṣṭāśaphānām
Locativeaṣṭāśaphe aṣṭāśaphayoḥ aṣṭāśapheṣu

Compound aṣṭāśapha -

Adverb -aṣṭāśapham -aṣṭāśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria