Declension table of ?aṣṭāyoga

Deva

MasculineSingularDualPlural
Nominativeaṣṭāyogaḥ aṣṭāyogau aṣṭāyogāḥ
Vocativeaṣṭāyoga aṣṭāyogau aṣṭāyogāḥ
Accusativeaṣṭāyogam aṣṭāyogau aṣṭāyogān
Instrumentalaṣṭāyogena aṣṭāyogābhyām aṣṭāyogaiḥ aṣṭāyogebhiḥ
Dativeaṣṭāyogāya aṣṭāyogābhyām aṣṭāyogebhyaḥ
Ablativeaṣṭāyogāt aṣṭāyogābhyām aṣṭāyogebhyaḥ
Genitiveaṣṭāyogasya aṣṭāyogayoḥ aṣṭāyogānām
Locativeaṣṭāyoge aṣṭāyogayoḥ aṣṭāyogeṣu

Compound aṣṭāyoga -

Adverb -aṣṭāyogam -aṣṭāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria