Declension table of aṣṭāviṃśati

Deva

FeminineSingularDualPlural
Nominativeaṣṭāviṃśatiḥ aṣṭāviṃśatī aṣṭāviṃśatayaḥ
Vocativeaṣṭāviṃśate aṣṭāviṃśatī aṣṭāviṃśatayaḥ
Accusativeaṣṭāviṃśatim aṣṭāviṃśatī aṣṭāviṃśatīḥ
Instrumentalaṣṭāviṃśatyā aṣṭāviṃśatibhyām aṣṭāviṃśatibhiḥ
Dativeaṣṭāviṃśatyai aṣṭāviṃśataye aṣṭāviṃśatibhyām aṣṭāviṃśatibhyaḥ
Ablativeaṣṭāviṃśatyāḥ aṣṭāviṃśateḥ aṣṭāviṃśatibhyām aṣṭāviṃśatibhyaḥ
Genitiveaṣṭāviṃśatyāḥ aṣṭāviṃśateḥ aṣṭāviṃśatyoḥ aṣṭāviṃśatīnām
Locativeaṣṭāviṃśatyām aṣṭāviṃśatau aṣṭāviṃśatyoḥ aṣṭāviṃśatiṣu

Compound aṣṭāviṃśati -

Adverb -aṣṭāviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria