Declension table of ?aṣṭāviṃśā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāviṃśā aṣṭāviṃśe aṣṭāviṃśāḥ
Vocativeaṣṭāviṃśe aṣṭāviṃśe aṣṭāviṃśāḥ
Accusativeaṣṭāviṃśām aṣṭāviṃśe aṣṭāviṃśāḥ
Instrumentalaṣṭāviṃśayā aṣṭāviṃśābhyām aṣṭāviṃśābhiḥ
Dativeaṣṭāviṃśāyai aṣṭāviṃśābhyām aṣṭāviṃśābhyaḥ
Ablativeaṣṭāviṃśāyāḥ aṣṭāviṃśābhyām aṣṭāviṃśābhyaḥ
Genitiveaṣṭāviṃśāyāḥ aṣṭāviṃśayoḥ aṣṭāviṃśānām
Locativeaṣṭāviṃśāyām aṣṭāviṃśayoḥ aṣṭāviṃśāsu

Adverb -aṣṭāviṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria