Declension table of aṣṭāviṃśa

Deva

NeuterSingularDualPlural
Nominativeaṣṭāviṃśam aṣṭāviṃśe aṣṭāviṃśāni
Vocativeaṣṭāviṃśa aṣṭāviṃśe aṣṭāviṃśāni
Accusativeaṣṭāviṃśam aṣṭāviṃśe aṣṭāviṃśāni
Instrumentalaṣṭāviṃśena aṣṭāviṃśābhyām aṣṭāviṃśaiḥ
Dativeaṣṭāviṃśāya aṣṭāviṃśābhyām aṣṭāviṃśebhyaḥ
Ablativeaṣṭāviṃśāt aṣṭāviṃśābhyām aṣṭāviṃśebhyaḥ
Genitiveaṣṭāviṃśasya aṣṭāviṃśayoḥ aṣṭāviṃśānām
Locativeaṣṭāviṃśe aṣṭāviṃśayoḥ aṣṭāviṃśeṣu

Compound aṣṭāviṃśa -

Adverb -aṣṭāviṃśam -aṣṭāviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria