Declension table of aṣṭāviṃśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāviṃśaḥ | aṣṭāviṃśau | aṣṭāviṃśāḥ |
Vocative | aṣṭāviṃśa | aṣṭāviṃśau | aṣṭāviṃśāḥ |
Accusative | aṣṭāviṃśam | aṣṭāviṃśau | aṣṭāviṃśān |
Instrumental | aṣṭāviṃśena | aṣṭāviṃśābhyām | aṣṭāviṃśaiḥ |
Dative | aṣṭāviṃśāya | aṣṭāviṃśābhyām | aṣṭāviṃśebhyaḥ |
Ablative | aṣṭāviṃśāt | aṣṭāviṃśābhyām | aṣṭāviṃśebhyaḥ |
Genitive | aṣṭāviṃśasya | aṣṭāviṃśayoḥ | aṣṭāviṃśānām |
Locative | aṣṭāviṃśe | aṣṭāviṃśayoḥ | aṣṭāviṃśeṣu |