Declension table of aṣṭāviṃśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭāviṃśaḥ aṣṭāviṃśau aṣṭāviṃśāḥ
Vocativeaṣṭāviṃśa aṣṭāviṃśau aṣṭāviṃśāḥ
Accusativeaṣṭāviṃśam aṣṭāviṃśau aṣṭāviṃśān
Instrumentalaṣṭāviṃśena aṣṭāviṃśābhyām aṣṭāviṃśaiḥ aṣṭāviṃśebhiḥ
Dativeaṣṭāviṃśāya aṣṭāviṃśābhyām aṣṭāviṃśebhyaḥ
Ablativeaṣṭāviṃśāt aṣṭāviṃśābhyām aṣṭāviṃśebhyaḥ
Genitiveaṣṭāviṃśasya aṣṭāviṃśayoḥ aṣṭāviṃśānām
Locativeaṣṭāviṃśe aṣṭāviṃśayoḥ aṣṭāviṃśeṣu

Compound aṣṭāviṃśa -

Adverb -aṣṭāviṃśam -aṣṭāviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria