Declension table of aṣṭāvandhuraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāvandhuram | aṣṭāvandhure | aṣṭāvandhurāṇi |
Vocative | aṣṭāvandhura | aṣṭāvandhure | aṣṭāvandhurāṇi |
Accusative | aṣṭāvandhuram | aṣṭāvandhure | aṣṭāvandhurāṇi |
Instrumental | aṣṭāvandhureṇa | aṣṭāvandhurābhyām | aṣṭāvandhuraiḥ |
Dative | aṣṭāvandhurāya | aṣṭāvandhurābhyām | aṣṭāvandhurebhyaḥ |
Ablative | aṣṭāvandhurāt | aṣṭāvandhurābhyām | aṣṭāvandhurebhyaḥ |
Genitive | aṣṭāvandhurasya | aṣṭāvandhurayoḥ | aṣṭāvandhurāṇām |
Locative | aṣṭāvandhure | aṣṭāvandhurayoḥ | aṣṭāvandhureṣu |