Declension table of ?aṣṭātriṃśat

Deva

FeminineSingularDualPlural
Nominativeaṣṭātriṃśat aṣṭātriṃśatau aṣṭātriṃśataḥ
Vocativeaṣṭātriṃśat aṣṭātriṃśatau aṣṭātriṃśataḥ
Accusativeaṣṭātriṃśatam aṣṭātriṃśatau aṣṭātriṃśataḥ
Instrumentalaṣṭātriṃśatā aṣṭātriṃśadbhyām aṣṭātriṃśadbhiḥ
Dativeaṣṭātriṃśate aṣṭātriṃśadbhyām aṣṭātriṃśadbhyaḥ
Ablativeaṣṭātriṃśataḥ aṣṭātriṃśadbhyām aṣṭātriṃśadbhyaḥ
Genitiveaṣṭātriṃśataḥ aṣṭātriṃśatoḥ aṣṭātriṃśatām
Locativeaṣṭātriṃśati aṣṭātriṃśatoḥ aṣṭātriṃśatsu

Compound aṣṭātriṃśat -

Adverb -aṣṭātriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria