Declension table of ?aṣṭātriṃśā

Deva

FeminineSingularDualPlural
Nominativeaṣṭātriṃśā aṣṭātriṃśe aṣṭātriṃśāḥ
Vocativeaṣṭātriṃśe aṣṭātriṃśe aṣṭātriṃśāḥ
Accusativeaṣṭātriṃśām aṣṭātriṃśe aṣṭātriṃśāḥ
Instrumentalaṣṭātriṃśayā aṣṭātriṃśābhyām aṣṭātriṃśābhiḥ
Dativeaṣṭātriṃśāyai aṣṭātriṃśābhyām aṣṭātriṃśābhyaḥ
Ablativeaṣṭātriṃśāyāḥ aṣṭātriṃśābhyām aṣṭātriṃśābhyaḥ
Genitiveaṣṭātriṃśāyāḥ aṣṭātriṃśayoḥ aṣṭātriṃśānām
Locativeaṣṭātriṃśāyām aṣṭātriṃśayoḥ aṣṭātriṃśāsu

Adverb -aṣṭātriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria