Declension table of ?aṣṭātriṃśa

Deva

NeuterSingularDualPlural
Nominativeaṣṭātriṃśam aṣṭātriṃśe aṣṭātriṃśāni
Vocativeaṣṭātriṃśa aṣṭātriṃśe aṣṭātriṃśāni
Accusativeaṣṭātriṃśam aṣṭātriṃśe aṣṭātriṃśāni
Instrumentalaṣṭātriṃśena aṣṭātriṃśābhyām aṣṭātriṃśaiḥ
Dativeaṣṭātriṃśāya aṣṭātriṃśābhyām aṣṭātriṃśebhyaḥ
Ablativeaṣṭātriṃśāt aṣṭātriṃśābhyām aṣṭātriṃśebhyaḥ
Genitiveaṣṭātriṃśasya aṣṭātriṃśayoḥ aṣṭātriṃśānām
Locativeaṣṭātriṃśe aṣṭātriṃśayoḥ aṣṭātriṃśeṣu

Compound aṣṭātriṃśa -

Adverb -aṣṭātriṃśam -aṣṭātriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria