Declension table of ?aṣṭāsri

Deva

MasculineSingularDualPlural
Nominativeaṣṭāsriḥ aṣṭāsrī aṣṭāsrayaḥ
Vocativeaṣṭāsre aṣṭāsrī aṣṭāsrayaḥ
Accusativeaṣṭāsrim aṣṭāsrī aṣṭāsrīn
Instrumentalaṣṭāsriṇā aṣṭāsribhyām aṣṭāsribhiḥ
Dativeaṣṭāsraye aṣṭāsribhyām aṣṭāsribhyaḥ
Ablativeaṣṭāsreḥ aṣṭāsribhyām aṣṭāsribhyaḥ
Genitiveaṣṭāsreḥ aṣṭāsryoḥ aṣṭāsrīṇām
Locativeaṣṭāsrau aṣṭāsryoḥ aṣṭāsriṣu

Compound aṣṭāsri -

Adverb -aṣṭāsri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria