Declension table of aṣṭāsaptati

Deva

FeminineSingularDualPlural
Nominativeaṣṭāsaptatiḥ aṣṭāsaptatī aṣṭāsaptatayaḥ
Vocativeaṣṭāsaptate aṣṭāsaptatī aṣṭāsaptatayaḥ
Accusativeaṣṭāsaptatim aṣṭāsaptatī aṣṭāsaptatīḥ
Instrumentalaṣṭāsaptatyā aṣṭāsaptatibhyām aṣṭāsaptatibhiḥ
Dativeaṣṭāsaptatyai aṣṭāsaptataye aṣṭāsaptatibhyām aṣṭāsaptatibhyaḥ
Ablativeaṣṭāsaptatyāḥ aṣṭāsaptateḥ aṣṭāsaptatibhyām aṣṭāsaptatibhyaḥ
Genitiveaṣṭāsaptatyāḥ aṣṭāsaptateḥ aṣṭāsaptatyoḥ aṣṭāsaptatīnām
Locativeaṣṭāsaptatyām aṣṭāsaptatau aṣṭāsaptatyoḥ aṣṭāsaptatiṣu

Compound aṣṭāsaptati -

Adverb -aṣṭāsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria