Declension table of ?aṣṭārdha

Deva

NeuterSingularDualPlural
Nominativeaṣṭārdham aṣṭārdhe aṣṭārdhāni
Vocativeaṣṭārdha aṣṭārdhe aṣṭārdhāni
Accusativeaṣṭārdham aṣṭārdhe aṣṭārdhāni
Instrumentalaṣṭārdhena aṣṭārdhābhyām aṣṭārdhaiḥ
Dativeaṣṭārdhāya aṣṭārdhābhyām aṣṭārdhebhyaḥ
Ablativeaṣṭārdhāt aṣṭārdhābhyām aṣṭārdhebhyaḥ
Genitiveaṣṭārdhasya aṣṭārdhayoḥ aṣṭārdhānām
Locativeaṣṭārdhe aṣṭārdhayoḥ aṣṭārdheṣu

Compound aṣṭārdha -

Adverb -aṣṭārdham -aṣṭārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria